पूर्णब्रह्म स्तोत्रम् (Purnabramha Stotram) – श्री कृष्णदास जी

Purnabramha Stotram by Shree Krishnadas Ji

पूर्णचन्द्रमुखं निलेन्दु रूपम् उद्भाषितं देवं दिव्यं स्वरूपम् पूर्णं त्वं स्वर्णं त्वं वर्णं त्वं देवम् पिता माता बंधु त्वमेव सर्वम् जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ।। १ ।। कुंचितकेशं च संचितवेशम्वर्तुलस्थूलनयनं ममेशम्पिनाकनीनिका नयनकोशम्आकृष्टओष्ठं च उत्कृष्टश्वासम्जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ।। २ ।। नीलाचले चंचलया सहितम्आदिदेव निश्चलानंदे स्थितम्आनन्दकन्दं विश्वविन्दुचंद्रम्नंदनन्दनं त्वम् इन्द्रस्य इन्द्रम्जगन्नाथ स्वामी […]

मोक्ष स्तोत्र (Moksha Stotram) – श्री कृष्णदास जी

Moksha Stotram by Shri Krishnadas Ji

त्वं माता पिता त्वं त्वं बंधुसखाचत्वं भ्राता त्वं भग्नी त्वं जायाच पुत्रीत्वं पुत्रः त्वं शत्रु पतिप्रेमिकस्त्वंचिदानंदशुद्धपुरुषः दिब्योत्वम् || त्वं अधः त्वं उर्ध्वः पूर्व पश्चिमौचत्वं बामदक्षीणो त्वं च सर्वपार्श्वःत्वम् अत्र त्वं तत्र सर्वत्र त्वमैवचिदानंदशुद्धपुरुषः दिब्योत्वम् || त्वं च पंचमात्रा पन्चेद्रियस्त्वंत्वं च पंचप्राणो त्वं च पंचकोषःत्रिशरीरो त्वं त्वं च देहस्य देहीचिदानंदशुद्धपुरुषः दिब्योत्वम् || त्वमादि अंतस्त्वम् अनादि अनंतम्त्वं […]

भूतनाथ अष्टकम् (Bhootnath Ashtakam) – श्री कृष्णदास जी

Bhootnath Ashtakam by Shri Krishnadas Ji

शिव शिव शक्तिनाथं संहारं शं स्वरूपम्नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्घन घन घूर्णिमेघं घंघोरं घं न्निनादम्भज भज भस्मलेपं भजामि भूतनाथम् || १ || कळ कळ काळरूपं कल्लोळं कं कराळम्डम डम डमनादं डम्बुरुं डंकनादम्सम सम शक्तग्रीवं सर्वभूतं सुरेशम्भज भज भस्मलेपं भजामि भूतनाथम् || २ || रम रम रामभक्तं रमेशं रां रारावम्मम मम मुक्तहस्तं महेशं मं मधुरम्बम […]

श्री हनुमान हृदय मालिका लिरिक्स (Hanuman Hridaya Malika)

Shri Hanuman Hridaya Malika Lyrics

प्रेमभक्तिं मुक्तिं शक्तिं सर्वसिद्धिं प्रदायकम् |शिवरूपं परमशिवं सर्वशिवं जयो जयः || पवन पुत्र हनुमान विचित्र | कृपा कटाक्ष अत्र तत्र सर्वत्र ||१||परम वैष्णव राम शुद्ध भक्त | विशाल देह तुम अतीव शक्त ||२||करि अंजनी माता कठिन तप | पवनाहार देहे दिव्य उत्ताप ||३||सप्त चिरंजीवी नामे तुम ख्यात | रुद्र दिव्य अंशु होइ तुमे जात||४||तुमे हि […]