पूर्णब्रह्म स्तोत्रम् (Purnabramha Stotram) – श्री कृष्णदास जी
पूर्णचन्द्रमुखं निलेन्दु रूपम् उद्भाषितं देवं दिव्यं स्वरूपम् पूर्णं त्वं स्वर्णं त्वं वर्णं त्वं देवम् पिता माता बंधु त्वमेव सर्वम् जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ।। १ ।। कुंचितकेशं च संचितवेशम्वर्तुलस्थूलनयनं ममेशम्पिनाकनीनिका नयनकोशम्आकृष्टओष्ठं च उत्कृष्टश्वासम्जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम्जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ।। २ ।। नीलाचले चंचलया सहितम्आदिदेव निश्चलानंदे स्थितम्आनन्दकन्दं विश्वविन्दुचंद्रम्नंदनन्दनं त्वम् इन्द्रस्य इन्द्रम्जगन्नाथ स्वामी […]
मोक्ष स्तोत्र (Moksha Stotram) – श्री कृष्णदास जी
त्वं माता पिता त्वं त्वं बंधुसखाचत्वं भ्राता त्वं भग्नी त्वं जायाच पुत्रीत्वं पुत्रः त्वं शत्रु पतिप्रेमिकस्त्वंचिदानंदशुद्धपुरुषः दिब्योत्वम् || त्वं अधः त्वं उर्ध्वः पूर्व पश्चिमौचत्वं बामदक्षीणो त्वं च सर्वपार्श्वःत्वम् अत्र त्वं तत्र सर्वत्र त्वमैवचिदानंदशुद्धपुरुषः दिब्योत्वम् || त्वं च पंचमात्रा पन्चेद्रियस्त्वंत्वं च पंचप्राणो त्वं च पंचकोषःत्रिशरीरो त्वं त्वं च देहस्य देहीचिदानंदशुद्धपुरुषः दिब्योत्वम् || त्वमादि अंतस्त्वम् अनादि अनंतम्त्वं […]
भूतनाथ अष्टकम् (Bhootnath Ashtakam) – श्री कृष्णदास जी
शिव शिव शक्तिनाथं संहारं शं स्वरूपम्नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्घन घन घूर्णिमेघं घंघोरं घं न्निनादम्भज भज भस्मलेपं भजामि भूतनाथम् || १ || कळ कळ काळरूपं कल्लोळं कं कराळम्डम डम डमनादं डम्बुरुं डंकनादम्सम सम शक्तग्रीवं सर्वभूतं सुरेशम्भज भज भस्मलेपं भजामि भूतनाथम् || २ || रम रम रामभक्तं रमेशं रां रारावम्मम मम मुक्तहस्तं महेशं मं मधुरम्बम […]
श्री हनुमान हृदय मालिका लिरिक्स (Hanuman Hridaya Malika)
प्रेमभक्तिं मुक्तिं शक्तिं सर्वसिद्धिं प्रदायकम् |शिवरूपं परमशिवं सर्वशिवं जयो जयः || पवन पुत्र हनुमान विचित्र | कृपा कटाक्ष अत्र तत्र सर्वत्र ||१||परम वैष्णव राम शुद्ध भक्त | विशाल देह तुम अतीव शक्त ||२||करि अंजनी माता कठिन तप | पवनाहार देहे दिव्य उत्ताप ||३||सप्त चिरंजीवी नामे तुम ख्यात | रुद्र दिव्य अंशु होइ तुमे जात||४||तुमे हि […]